КУШМАНДА

КУШМАНДА(कुष्माण्डा, Kuṣmāṇḍā)  Имя “Кушманда” трактуется как “Та, из малой части жара которой возникла Вселенная”.  После принятия формы Сиддхидатри богиня Парвати начала жить в центре Сурьи…

3. 100 имен Бхагавати-Дэви

Дхьяна: bibhrāṇā śūlabāṇāsyarisudaragadāchāpapāśān karābjaiḥ meghaśyāmā kirīṭollikhitajaladharā bhīṣaṇā bhūṣaṇāḍhyā .simhaskandhādhirūḍhā chatusṛbhirasikheṭānvitābhiḥ parītā kanyābhiḥ bhinnadaityā bhavatu bhavabhayadvamsinī śūlinī naḥ .. (Созерцаем Деви), Держащую в лотосных руках трезубец,…

2. 100 имен Арья-Дэви

ॐ आर्यायै नमःoṃ āryāyai namaḥОм. Арье (Благородной) – поклонение! ॐ कात्यायन्यै नमःoṃ kātyāyanyai namaḥОм. Катьяяни – поклонение! ॐ गौर्यै नमःoṃ gauryai namaḥОм. Гаури – поклонение!…

देवीमाहात्म्यम् «Величие Богини» Глава 3. «Убиение Махиши»

ऋषिरुवाच ॥ १॥oṁ ṛṣiruvāca .. 1.. Риши сказал: निहन्यमानं तत्सैन्यम् अवलोक्य महासुरः।सेनानीश्चिक्षुरः कोपाद् ध्ययौ योद्धुमथाम्बिकाम् ॥ २॥ nihanyamānaṁ tatsainyamavalokya mahāsuraḥ .senānīścikṣuraḥ kopādyayau yoddhumathāmbikām .. 2..…

…देवीमाहात्म्यम्… «Величие Богини» Глава 2

Глава 2. «Истребление воинств Махишасуры» .. द्वितीयोऽध्यायः …. dvitīyo’dhyāyaḥ .. ऋषिरुवाच ॥१॥oṁ hrīṁ ṛṣiruvāca .. 1.. Мудрец сказал:देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा।महिषे सुराणाम् अधिपे देवानाञ्च पुरन्दरे ॥२॥devāsuramabhūdyuddhaṁ…